目錄表

—json {

  "name":"SB 8.5.7",
  "h1":"SB 8.5.7",
  "label":"Text 7",
  "title":"Śrīmad Bhāgavatam 8.5.7",
  "description":"The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna."

} —

SB 8.5.7

Text

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

Synonyms

ṣaṣṭhaḥ—the sixth; ca—and; cakṣuṣaḥ—of Cakṣu; putraḥ—the son; cākṣuṣaḥ—Cākṣuṣa; nāma—named; vai—indeed; manuḥ—Manu; pūru—Pūru; pūruṣa—Pūruṣa; sudyumna—Sudyumna; pramukhāḥ—headed by; cākṣuṣa-ātma-jāḥ—the sons of Cākṣuṣa.

Translation

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.