目錄表

—json {

  "name":"SB 8.21.16-17",
  "h1":"SB 8.21.16-17",
  "label":"Text 16-17",
  "title":"Śrīmad Bhāgavatam 8.21.16-17",
  "description":"Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons."

} —

SB 8.21.16-17

Text

nandaḥ sunando 'tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto 'tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Synonyms

nandaḥ sunandaḥ—the associates of Lord Viṣṇu such as Nanda and Sunanda; atha—in this way; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ—as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; patattri-rāṭ—Garuḍa, the king of the birds; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ—Jayanta, Śrutadeva, Puṣpadanta and Sātvata; sarve—all of them; nāga-ayuta-prāṇāḥ—as powerful as ten thousand elephants; camūm—the soldiers of the demons; te—they; jaghnuḥ—killed; āsurīm—demoniac.

Translation

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.