—json {
"name":"SB 8.13.29", "h1":"SB 8.13.29", "label":"Text 29", "title":"Śrīmad Bhāgavatam 8.13.29", "description":"From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara."
} —
svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ
svadhāmā-ākhyaḥ—Svadhāmā; hareḥ aṁśaḥ—a partial incarnation of the Supreme Personality of Godhead; sādhayiṣyati—will rule; tat-manoḥ—of that Manu; antaram—the manvantara; satyasahasaḥ—of Satyasahā; sunṛtāyāḥ—of Sunṛtā; sutaḥ—the son; vibhuḥ—most powerful.
From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.