目錄表

—json {

  "name":"SB 8.10.28",
  "h1":"SB 8.10.28",
  "label":"Text 28",
  "title":"Śrīmad Bhāgavatam 8.10.28",
  "description":"O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti."

} —

SB 8.10.28

Text

yuyodha balir indreṇa
tārakeṇa guho 'syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Synonyms

yuyodha—fought; baliḥ—Mahārāja Bali; indreṇa—with King Indra; tārakeṇa—with Tāraka; guhaḥ—Kārttikeya; asyata—engaged in fighting; varuṇaḥ—the demigod Varuṇa; hetinā—with Heti; ayudhyat—fought one another; mitraḥ—the demigod Mitra; rājan—O King; prahetinā—with Praheti.

Translation

O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.