—json {
"name":"SB 8.1.23", "h1":"SB 8.1.23", "label":"Text 23", "title":"Śrīmad Bhāgavatam 8.1.23", "description":"O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra."
} —
tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa
tṛtīyaḥ—the third; uttamaḥ—Uttama; nāma—named; priyavrata—of King Priyavrata; sutaḥ—the son; manuḥ—he became the Manu; pavanaḥ—Pavana; sṛñjayaḥ—Sṛñjaya; yajñahotra-ādyāḥ—Yajñahotra and others; tat-sutāḥ—the sons of Uttama; nṛpa—O King.
O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra.