目錄表

—json {

  "name":"SB 6.6.32",
  "h1":"SB 6.6.32",
  "label":"Text 32",
  "title":"Śrīmad Bhāgavatam 6.6.32",
  "description":"The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa."

} —

SB 6.6.32

Text

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyms

svarbhānoḥ—of Svarbhānu; suprabhām—Suprabhā; kanyām—the daughter; uvāha—married; namuciḥ—Namuci; kila—indeed; vṛṣaparvaṇaḥ—of Vṛṣaparvā; tu—but; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—King Yayāti; nāhuṣaḥ—the son of Nahuṣa; balī—very powerful.

Translation

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.