—json {
"name":"SB 6.6.32", "h1":"SB 6.6.32", "label":"Text 32", "title":"Śrīmad Bhāgavatam 6.6.32", "description":"The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa."
} —
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
svarbhānoḥ—of Svarbhānu; suprabhām—Suprabhā; kanyām—the daughter; uvāha—married; namuciḥ—Namuci; kila—indeed; vṛṣaparvaṇaḥ—of Vṛṣaparvā; tu—but; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—King Yayāti; nāhuṣaḥ—the son of Nahuṣa; balī—very powerful.
The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.