—json {
"name":"SB 6.6.19", "h1":"SB 6.6.19", "label":"Text 19", "title":"Śrīmad Bhāgavatam 6.6.19", "description":"The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son."
} —
prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī
prajāpateḥ aṅgirasaḥ—of another prajāpati, known as Aṅgirā; svadhā—Svadhā; patnī—his wife; pitṝn—the Pitās; atha—thereafter; atharva-āṅgirasam—Atharvāṅgirasa; vedam—the personified Veda; putratve—as the son; ca—and; akarot—accepted; satī—Satī.
The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.