目錄表

—json {

  "name":"SB 6.18.1",
  "h1":"SB 6.18.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 6.18.1",
  "description":"Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters—Sāvitrī, Vyāhṛti and Trayī—and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas."

} —

SB 6.18.1

Text

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; pṛśniḥ—Pṛśni; tu—then; patnī—wife; savituḥ—of Savitā; sāvitrīm—Sāvitrī; vyāhṛtim—Vyāhṛti; trayīm—Trayī; agnihotram—Agnihotra; paśum—Paśu; somam—Soma; cāturmāsyam—Cāturmāsya; mahā-makhān—the five Mahāyajñas.

Translation

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters—Sāvitrī, Vyāhṛti and Trayī—and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.