目錄表

—json {

  "name":"SB 5.20.26",
  "h1":"SB 5.20.26",
  "label":"Text 26",
  "title":"Śrīmad Bhāgavatam 5.20.26",
  "description":"For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa. The rivers are Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti and Nijadhṛti."

} —

SB 5.20.26

Text

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

Synonyms

eteṣām—of all these divisions; varṣa-maryādā—acting as the boundary limits; girayaḥ—the big hills; nadyaḥ ca—and the rivers also; sapta—seven; sapta—seven; eva—indeed; īśānaḥ—Īśāna; uruśṛṅgaḥ—Uruśṛṅga; bala-bhadraḥ—Balabhadra; śata-kesaraḥ—Śatakesara; sahasra-srotaḥ—Sahasrasrota; deva-pālaḥ—Devapāla; mahānasaḥ—Mahānasa; iti—thus; anaghā—Anaghā; āyurdā—Āyurdā; ubhayaspṛṣṭiḥ—Ubhayaspṛṣṭi; aparājitā—Aparājitā; pañcapadī—Pañcapadī; sahasra-srutiḥ—Sahasra-śruti; nija-dhṛtiḥ—Nijadhṛti; iti—thus.

Translation

For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa. The rivers are Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti and Nijadhṛti.