—json {
"name":"SB 5.1.25", "h1":"SB 5.1.25", "label":"Text 25", "title":"Śrīmad Bhāgavatam 5.1.25", "description":"The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god."
} —
āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.
āgnīdhra—Āgnīdhra; idhma-jihva—Idhmajihva; yajña-bāhu—Yajñabāhu; mahā-vīra—Mahāvīra; hiraṇya-retaḥ—Hiraṇyaretā; ghṛtapṛṣṭha—Ghṛtapṛṣṭha; savana—Savana; medhā-tithi—Medhātithi; vītihotra—Vītihotra; kavayaḥ—and Kavi; iti—thus; sarve—all these; eva—certainly; agni—of the demigod controlling fire; nāmānaḥ—names.
The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.