—json {
"name":"SB 4.13.15-16", "h1":"SB 4.13.15-16", "label":"Text 15-16", "title":"Śrīmad Bhāgavatam 4.13.15-16", "description":"Sarvatejā's wife, Ākūti, gave birth to a son named Cākṣuṣa, who became the sixth Manu at the end of the Manu millennium. Naḍvalā, the wife of Cākṣuṣa Manu, gave birth to the following faultless sons: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi and Ulmuka."
} —
स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह ।
मनोरसूत महिषी विरजान्नड्वला सुतान् ॥१५॥
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥१६॥
sa cakṣuḥ sutam ākūtyāṁ
patnyāṁ manum avāpa ha
manor asūta mahiṣī
virajān naḍvalā sutān
puruṁ kutsaṁ tritaṁ dyumnaṁ
satyavantam ṛtaṁ vratam
agniṣṭomam atīrātraṁ
pradyumnaṁ śibim ulmukam
saḥ—he (Sarvatejā); cakṣuḥ—named Cakṣuḥ; sutam—son; ākūtyām—in Ākūti; patnyām—wife; manum—Cākṣuṣa Manu; avāpa—obtained; ha—indeed; manoḥ—of Manu; asūta—gave birth to; mahiṣī—queen; virajān—without passion; naḍvalā—Naḍvalā; sutān—sons; purum—Puru; kutsam—Kutsa; tritam—Trita; dyumnam—Dyumna; satyavantam—Satyavān; ṛtam—Ṛta; vratam—Vrata; agniṣṭomam—Agniṣṭoma; atīrātram—Atīrātra; pradyumnam—Pradyumna; śibim—Śibi; ulmukam—Ulmuka.
Sarvatejā's wife, Ākūti, gave birth to a son named Cākṣuṣa, who became the sixth Manu at the end of the Manu millennium. Naḍvalā, the wife of Cākṣuṣa Manu, gave birth to the following faultless sons: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi and Ulmuka.