—json {
"name":"SB 4.1.7", "h1":"SB 4.1.7", "label":"Text 7", "title":"Śrīmad Bhāgavatam 4.1.7", "description":"The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana."
} —
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥७॥
toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ
toṣaḥ—Toṣa; pratoṣaḥ—Pratoṣa; santoṣaḥ—Santoṣa; bhadraḥ—Bhadra; śāntiḥ—Śānti; iḍaspatiḥ—Iḍaspati; idhmaḥ—Idhma; kaviḥ—Kavi; vibhuḥ—Vibhu; svahnaḥ—Svahna; sudevaḥ—Sudeva; rocanaḥ—Rocana; dvi-ṣaṭ—twelve.
The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.