目錄表

—json {

  "name":"SB 3.13.2",
  "h1":"SB 3.13.2",
  "label":"Text 2",
  "title":"Śrīmad Bhāgavatam 3.13.2",
  "description":"Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?"

} —

SB 3.13.2

विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥२॥

Text

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Synonyms

viduraḥ uvāca—Vidura said; saḥ—he; vai—easily; svāyambhuvaḥ—Svāyambhuva Manu; samrāṭ—the king of all kings; priyaḥ—dear; putraḥ—son; svayambhuvaḥ—of Brahmā; pratilabhya—after obtaining; priyām—most loving; patnīm—wife; kim—what; cakāra—did; tataḥ—thereafter; mune—O great sage.

Translation

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?