—json {
"name":"SB 3.12.13", "h1":"SB 3.12.13", "label":"Text 13", "title":"Śrīmad Bhāgavatam 3.12.13", "description":"O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā."
} —
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥
dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ
dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ—the eleven Rudrāṇīs; rudra—O Rudra; te—unto you; striyaḥ—wives.
O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.