目錄表

—json {

  "name":"SB 10.11.36",
  "h1":"SB 10.11.36",
  "label":"Text 36",
  "title":"Śrīmad Bhāgavatam 10.11.36",
  "description":"O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure."

} —

SB 10.11.36

Text

vṛndāvanaṁ govardhanaṁ
yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
rāma-mādhavayor nṛpa

Synonyms

vṛndāvanam—the place known as Vṛndāvana; govardhanam—along with Govardhana Hill; yamunā-pulināni ca—and the banks of the River Yamunā; vīkṣya—seeing this situation; āsīt—remained or was enjoyed; uttamā prītī—first-class pleasure; rāma-mādhavayoḥ—of Kṛṣṇa and Balarāma; nṛpa—O King Parīkṣit.

Translation

O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure.