目錄表

—json {

  "name":"SB 1.14.6",
  "label":"Text 6",
  "h1":"SB 1.14.6",
  "title":"Śrīmad Bhāgavatam 1.14.6",
  "description":"Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work."

} —

SB 1.14.6

युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ।
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥

Text

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

Synonyms

yudhiṣṭhiraḥ uvāca—Mahārāja Yudhiṣṭhira said; sampreṣitaḥ—has gone to; dvārakāyām—Dvārakā; jiṣṇuḥ—Arjuna; bandhu—friends; didṛkṣayā—for the sake of meeting; jñātum—to know; ca—also; puṇya-ślokasya—of the Personality of Godhead; kṛṣṇasya—of Lord Śrī Kṛṣṇa; ca—and; viceṣṭitam—program of work.

Translation

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work.