—json {
"name":"SB 1.14.22", "label":"Text 22", "h1":"SB 1.14.22", "title":"Śrīmad Bhāgavatam 1.14.22", "description":"O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā]."
} —
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।
राज्ञः प्रत्यागमद्ब्रह्मन्यदुपुर्याः कपिध्वजः ॥२२॥
iti cintayatas tasya
dṛṣṭāriṣṭena cetasā
rājñaḥ pratyāgamad brahman
yadu-puryāḥ kapi-dhvajaḥ
iti—thus; cintayataḥ—while thinking to himself; tasya—he; dṛṣṭā—by observing; ariṣṭena—bad omens; cetasā—by the mind; rājñaḥ—the King; prati—back; āgamat—came; brahman—O brāhmaṇa; yadu-puryāḥ—from the kingdom of the Yadus; kapi-dhvajaḥ—Arjuna.
O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].