—json {
"name":"Cc. Madhya 9.77", "h1":"Cc. Madhya 9.77", "label":"Text 77", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.77", "description":"At Devasthāna, Caitanya Mahāprabhu visited the temple of Lord Viṣṇu, and there He talked with the Vaiṣṇavas in the disciplic succession of Rāmānujācārya. These Vaiṣṇavas are known as Śrī Vaiṣṇavas."
} —
deva-sthāne āsi' kaila viṣṇu daraśana
śrī-vaiṣṇavera saṅge tāhāṅ goṣṭhī anukṣaṇa
deva-sthāne—to the place known as Devasthāna; āsi'—coming; kaila—did; viṣṇu daraśana—visiting the temple of Lord Viṣṇu; śrī-vaiṣṇavera saṅge—with the Vaiṣṇavas in the disciplic succession of Rāmānuja; tāhāṅ—there; goṣṭhī—discussion; anukṣaṇa—always.
At Devasthāna, Caitanya Mahāprabhu visited the temple of Lord Viṣṇu, and there He talked with the Vaiṣṇavas in the disciplic succession of Rāmānujācārya. These Vaiṣṇavas are known as Śrī Vaiṣṇavas.