—json {
"name":"Cc. Madhya 9.301", "h1":"Cc. Madhya 9.301", "label":"Text 301", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.301", "description":"Śrī Caitanya Mahāprabhu said, \"In My previous āśrama, Śaṅkarāraṇya was My brother and Jagannātha Miśra was My father.\""
} —
prabhu kahe,—pūrvāśrame teṅha mora bhrātā
jagannātha miśra—pūrvāśrame mora pitā
prabhu kahe—the Lord replied; pūrva-āśrame—in My previous āśrama; teṅha—He; mora bhrātā—My brother; jagannātha miśra—Jagannātha Miśra; pūrva-āśrame—in My previous āśrama; mora pitā—My father.
Śrī Caitanya Mahāprabhu said, “In My previous āśrama, Śaṅkarāraṇya was My brother and Jagannātha Miśra was My father.”