目錄表

—json {

  "name":"Cc. Madhya 9.295",
  "h1":"Cc. Madhya 9.295",
  "label":"Text 295",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.295",
  "description":"Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there."

} —

Cc. Madhya 9.295

Text

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

Synonyms

śrī-mādhava-purīra saṅge—with Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—formerly; āsiyāchilā—came; teṅho—he; nadīyā-nagarī—to the city of Nadia.

Translation

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there.