—json {
"name":"Cc. Madhya 9.229", "h1":"Cc. Madhya 9.229", "label":"Text 229", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.229", "description":"Upon reaching their community, Śrī Caitanya Mahāprabhu asked the Bhaṭṭathāris, \"Why are you keeping My brāhmaṇa assistant?"
} —
āsiyā kahena saba bhaṭṭathāri-gaṇe
āmāra brāhmaṇa tumi rākha ki kāraṇe
āsiyā—coming; kahena—He said; saba—all; bhaṭṭathāri-gaṇe—to the Bhaṭṭathāris; āmāra—My; brāhmaṇa—brāhmaṇa assistant; tumi—you; rākha—are keeping; ki—for what; kāraṇe—reason.
Upon reaching their community, Śrī Caitanya Mahāprabhu asked the Bhaṭṭathāris, “Why are you keeping My brāhmaṇa assistant?