目錄表

—json {

  "name":"Cc. Madhya 9.177",
  "h1":"Cc. Madhya 9.177",
  "label":"Text 177",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.177",
  "description":"After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī."

} —

Cc. Madhya 9.177

Text

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

Synonyms

tāṅra saṅge—with him; mahāprabhu—Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī—discussing spiritual subject matter; tāṅra—his; ājñā—order; lañā—taking; āilā—came; purī kāmakoṣṭhī—to Kāmakoṣṭhī-purī.

Translation

After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.