—json {
"name":"Cc. Madhya 9.109", "h1":"Cc. Madhya 9.109", "label":"Text 109", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.109", "description":"Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied."
} —
śrī-vaiṣṇava' bhaṭṭa seve lakṣmī-nārāyaṇa
tāṅra bhakti dekhi' prabhura tuṣṭa haila mana
śrī-vaiṣṇava—a devotee of the Rāmānuja-sampradāya; bhaṭṭa—Veṅkaṭa Bhaṭṭa; seve—used to worship; lakṣmī-nārāyaṇa—the Deities of Lord Nārāyaṇa and the goddess of fortune, Lakṣmī; tāṅra—his; bhakti—devotion; dekhi'—seeing; prabhura—of Lord Śrī Caitanya Mahāprabhu; tuṣṭa—happy; haila—became; mana—the mind.
Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied.