目錄表

—json {

  "name":"Cc. Madhya 9.109",
  "h1":"Cc. Madhya 9.109",
  "label":"Text 109",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.109",
  "description":"Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied."

} —

Cc. Madhya 9.109

Text

śrī-vaiṣṇava' bhaṭṭa seve lakṣmī-nārāyaṇa
tāṅra bhakti dekhi' prabhura tuṣṭa haila mana

Synonyms

śrī-vaiṣṇava—a devotee of the Rāmānuja-sampradāya; bhaṭṭa—Veṅkaṭa Bhaṭṭa; seve—used to worship; lakṣmī-nārāyaṇa—the Deities of Lord Nārāyaṇa and the goddess of fortune, Lakṣmī; tāṅra—his; bhakti—devotion; dekhi'—seeing; prabhura—of Lord Śrī Caitanya Mahāprabhu; tuṣṭa—happy; haila—became; mana—the mind.

Translation

Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied.