—json {
"name":"Cc. Madhya 8.292", "h1":"Cc. Madhya 8.292", "label":"Text 292", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 8.292", "description":"For ten nights Lord Caitanya Mahāprabhu and Rāmānanda Rāya spent a happy time discussing the pastimes of Kṛṣṇa."
} —
ei-rūpa daśa-rātri rāmānanda-saṅge
sukhe goṅāilā prabhu kṛṣṇa-kathā-raṅge
ei-rūpa—in this way; daśa-rātri—ten nights; rāmānanda saṅge—with Śrī Rāmānanda Rāya; sukhe—in great happiness; goṅāilā—passed; prabhu—Lord Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge—in transcendental pleasure by discussing talks of Kṛṣṇa.
For ten nights Lord Caitanya Mahāprabhu and Rāmānanda Rāya spent a happy time discussing the pastimes of Kṛṣṇa.