—json {
"name":"Cc. Madhya 8.212", "h1":"Cc. Madhya 8.212", "label":"Text 212", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 8.212", "description":"\"Although the gopīs, Śrīmatī Rādhārāṇī's friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs."
} —
yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama
yadyapi—although; sakhīra—of the gopīs; kṛṣṇa-saṅgame—directly enjoying with Kṛṣṇa; nāhi—not; mana—the mind; tathāpi—still; rādhikā—Śrīmatī Rādhārāṇī; yatne—with great endeavor; karāna—causes; saṅgama—association with Kṛṣṇa.
“Although the gopīs, Śrīmatī Rādhārāṇī's friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.