—json {
"name":"Cc. Madhya 8.17", "h1":"Cc. Madhya 8.17", "label":"Text 17", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 8.17", "description":"Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him."
} —
tathāpi dhairya dhari' prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā
tathāpi—still; dhariya dhari'—keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.
Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.