目錄表

—json {

  "name":"Cc. Madhya 8.17",
  "h1":"Cc. Madhya 8.17",
  "label":"Text 17",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 8.17",
  "description":"Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him."

} —

Cc. Madhya 8.17

Text

tathāpi dhairya dhari' prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

Synonyms

tathāpi—still; dhariya dhari'—keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.

Translation

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.