—json {
"name":"Cc. Madhya 7.84", "h1":"Cc. Madhya 7.84", "label":"Text 84", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 7.84", "description":"When Lord Nityānanda Prabhu took Śrī Caitanya Mahāprabhu for lunch at noon, everyone came running around Them."
} —
madhyāhna karite gelā prabhuke lañā
tāhā dekhi' loka āise caudike dhāñā
madhyāhna karite—to take lunch at noon; gelā—went; prabhuke—Lord Śrī Caitanya Mahāprabhu; lañā—taking; tāhā dekhi'—seeing that; loka—the people in general; āise—came; caudike—all around; dhāñā—running.
When Lord Nityānanda Prabhu took Śrī Caitanya Mahāprabhu for lunch at noon, everyone came running around Them.