—json {
"name":"Cc. Madhya 7.68", "h1":"Cc. Madhya 7.68", "label":"Text 68", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 7.68", "description":"Lord Śrī Caitanya Mahāprabhu accepted Sārvabhauma Bhaṭṭācārya's request that He meet Rāmānanda Rāya. Bidding Sārvabhauma farewell, the Lord embraced him."
} —
aṅgīkāra kari' prabhu tāṅhāra vacana
tāṅre vidāya dite tāṅre kaila āliṅgana
aṅgīkāra kari'—accepting this proposal; prabhu—Lord Caitanya Mahāprabhu; tāṅhāra—of him (Sārvabhauma Bhaṭṭācārya); vacana—the request; tāṅre—unto him; vidāya dite—to offer farewell; tāṅre—him; kaila—did; āliṅgana—embracing.
Lord Śrī Caitanya Mahāprabhu accepted Sārvabhauma Bhaṭṭācārya's request that He meet Rāmānanda Rāya. Bidding Sārvabhauma farewell, the Lord embraced him.