目錄表

—json {

  "name":"Cc. Madhya 6.41",
  "h1":"Cc. Madhya 6.41",
  "label":"Text 41",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.41",
  "description":"Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasāda from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness."

} —

Cc. Madhya 6.41

Text

bahuta prasāda sārvabhauma ānāila
tabe mahāprabhu sukhe bhojana karila

Synonyms

bahuta prasāda—varieties of food offered to Lord Jagannātha; sārvabhauma—Sārvabhauma Bhaṭṭācārya; ānāila—caused to bring them; tabe—at that time; mahāprabhu—Śrī Caitanya Mahāprabhu; sukhe—in happiness; bhojana—lunch; karila—accepted.

Translation

Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasāda from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness.