目錄表

—json {

  "name":"Cc. Madhya 6.31",
  "h1":"Cc. Madhya 6.31",
  "label":"Text 31",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.31",
  "description":"Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances."

} —

Cc. Madhya 6.31

Text

sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre

Synonyms

sārvabhaume—Sārvabhauma Bhaṭṭācārya; jānāñā—informing and taking permission; sabā—all the devotees; nila—took; abhyantare—within the house; nityānanda-gosāñire—unto Nityānanda Prabhu; teṅho—Sārvabhauma Bhaṭṭācārya; kaila—offered; namaskāre—obeisances.

Translation

Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.