—json {
"name":"Cc. Madhya 6.280", "h1":"Cc. Madhya 6.280", "label":"Text 280", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.280", "description":"Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja."
} —
bhaṭṭācāryera vaiṣṇavatā dekhi' sarva-jana
prabhuke jānila—'sākṣāt vrajendra-nandana'
bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā—clear understanding of Vaiṣṇava philosophy; dekhi'—seeing; sarva-jana—all persons; prabhuke—Lord Śrī Caitanya Mahāprabhu; jānila—knew; sākṣāt—directly; vrajendra-nandana—Kṛṣṇa, the son of Mahārāja Nanda.
Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja.