目錄表

—json {

  "name":"Cc. Madhya 6.257",
  "h1":"Cc. Madhya 6.257",
  "label":"Text 257",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.257",
  "description":"Indeed, Sārvabhauma Bhaṭṭācārya became an unalloyed devotee of Caitanya Mahāprabhu; he did not know anything but the service of the Lord."

} —

Cc. Madhya 6.257

Text

sārvabhauma hailā prabhura bhakta ekatāna
mahāprabhura sevā-vinā nāhi jāne āna

Synonyms

sārvabhauma—Sārvabhauma Bhaṭṭācārya; hailā—became; prabhura—of the Lord; bhakta—a devotee; ekatāna—without deviation; mahāprabhura—of Lord Śrī Caitanya Mahāprabhu; sevā—service; vinā—except; nāhi—not; jāne—knows; āna—anything else.

Translation

Indeed, Sārvabhauma Bhaṭṭācārya became an unalloyed devotee of Caitanya Mahāprabhu; he did not know anything but the service of the Lord.