—json {
"name":"Cc. Madhya 6.210", "h1":"Cc. Madhya 6.210", "label":"Text 210", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.210", "description":"Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, \"Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya.\""
} —
gopīnāthācārya kahe mahāprabhura prati
'sei bhaṭṭācāryera prabhu kaile ei gati'
gopīnātha-ācārya—of the name Gopīnātha Ācārya; kahe—said; mahāprabhura—Śrī Caitanya Mahāprabhu; prati—to; sei bhaṭṭācāryera—of that Bhaṭṭācārya; prabhu—my Lord; kaile—You have made; ei gati—such a situation.
Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, “Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya.”