目錄表

—json {

  "name":"Cc. Madhya 6.209",
  "h1":"Cc. Madhya 6.209",
  "label":"Text 209",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.209",
  "description":"While Sārvabhauma Bhaṭṭācārya was in this ecstasy. Gopīnātha Ācārya was very pleased, The associates of Śrī Caitanya Mahāprabhu all laughed to see the Bhaṭṭācārya dance so."

} —

Cc. Madhya 6.209

Text

dekhi' gopīnāthācārya haraṣita-mana
bhaṭṭācāryera nṛtya dekhi' hāse prabhura gaṇa

Synonyms

dekhi'—seeing this; gopīnātha-ācārya—Gopīnātha Ācārya; haraṣita-mana—a pleased mind; bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; nṛtya—dancing; dekhi'—seeing; hāse—laughs; prabhura gaṇa—the associates of Lord Caitanya Mahāprabhu.

Translation

While Sārvabhauma Bhaṭṭācārya was in this ecstasy. Gopīnātha Ācārya was very pleased, The associates of Śrī Caitanya Mahāprabhu all laughed to see the Bhaṭṭācārya dance so.