—json {
"name":"Cc. Madhya 6.118", "h1":"Cc. Madhya 6.118", "label":"Text 118", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.118", "description":"The next morning, Śrī Caitanya Mahāprabhu and Sārvabhauma Bhaṭṭācārya together visited the temple of Lord Jagannātha. Both of them were in a very pleasant mood."
} —
āra dina mahāprabhu bhaṭṭācārya-sane
ānande karilā jagannātha daraśane
āradina—the next day; mahāprabhu—Śrī Caitanya Mahāprabhu; bhaṭṭācārya-sane—along with Sārvabhauma Bhaṭṭācārya; ānande—in great pleasure; karilā—did; jagannātha—to Lord Jagannātha; daraśane—visit.
The next morning, Śrī Caitanya Mahāprabhu and Sārvabhauma Bhaṭṭācārya together visited the temple of Lord Jagannātha. Both of them were in a very pleasant mood.