—json {
"name":"Cc. Madhya 6.114", "h1":"Cc. Madhya 6.114", "label":"Text 114", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.114", "description":"According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf."
} —
gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa
gosāñira sthāne—to the place where Śrī Caitanya Mahāprabhu was staying; ācārya—Gopīnātha Ācārya; kaila—did; āgamana—coming; bhaṭṭācāryera nāme—on behalf of Sārvabhauma Bhaṭṭācārya; tāṅre—unto Him; kaila—made; nimantraṇa—invitation.
According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf.