目錄表

—json {

  "name":"Cc. Madhya 6.114",
  "h1":"Cc. Madhya 6.114",
  "label":"Text 114",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.114",
  "description":"According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf."

} —

Cc. Madhya 6.114

Text

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa

Synonyms

gosāñira sthāne—to the place where Śrī Caitanya Mahāprabhu was staying; ācārya—Gopīnātha Ācārya; kaila—did; āgamana—coming; bhaṭṭācāryera nāme—on behalf of Sārvabhauma Bhaṭṭācārya; tāṅre—unto Him; kaila—made; nimantraṇa—invitation.

Translation

According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf.