目錄表

—json {

  "name":"Cc. Madhya 4.21",
  "h1":"Cc. Madhya 4.21",
  "label":"Text 21",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 4.21",
  "description":"Once, Śrī Mādhavendra Purī traveled to Vṛndāvana, where he came upon the hill known as Govardhana."

} —

Cc. Madhya 4.21

Text

pūrve śrī-mādhava-purī āilā vṛndāvana
bhramite, bhramite gelā giri govardhana

Synonyms

pūrve—formerly; śrī-mādhava-purī—Śrīla Mādhavendra Purī; āilā—came; vṛndāvana—to Vṛndāvana; bhramite bhramite—while traveling; gelā—went; giri govardhana—to the hill known as Govardhana.

Translation

Once, Śrī Mādhavendra Purī traveled to Vṛndāvana, where he came upon the hill known as Govardhana.