—json {
"name":"Cc. Madhya 4.21", "h1":"Cc. Madhya 4.21", "label":"Text 21", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 4.21", "description":"Once, Śrī Mādhavendra Purī traveled to Vṛndāvana, where he came upon the hill known as Govardhana."
} —
pūrve śrī-mādhava-purī āilā vṛndāvana
bhramite, bhramite gelā giri govardhana
pūrve—formerly; śrī-mādhava-purī—Śrīla Mādhavendra Purī; āilā—came; vṛndāvana—to Vṛndāvana; bhramite bhramite—while traveling; gelā—went; giri govardhana—to the hill known as Govardhana.
Once, Śrī Mādhavendra Purī traveled to Vṛndāvana, where he came upon the hill known as Govardhana.