—json {
"name":"Cc. Madhya 4.171", "h1":"Cc. Madhya 4.171", "label":"Text 171", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 4.171", "description":"Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī."
} —
prabhu kahe,—nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra
prabhukahe—the Lord said; nityānanda—Nityānanda Prabhu; karaha vicāra—just consider; purī-sama—like Mādhavendra Purī; bhāgyavān—fortunate; jagate—in the world; nāhi—there is not; āra—anyone else.
Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī.