—json {
"name":"Cc. Madhya 4.110", "h1":"Cc. Madhya 4.110", "label":"Text 110", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 4.110", "description":"When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī."
} —
śāntipura āilā advaitācāryera ghare
purīra prema dekhi' ācārya ānanda antare
śāntipura—to the place known as Śāntipura; āilā—came; advaita-ācāryera—of Śrī Advaita Ācārya; ghare—to the home; purīra prema—the ecstatic love of Mādhavendra Purī; dekhi'—seeing; ācārya—Advaita Ācārya; ānanda—pleased; antare—within Himself.
When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.