目錄表

—json {

  "name":"Cc. Madhya 25.7",
  "h1":"Cc. Madhya 25.7",
  "label":"Text 7",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.7",
  "description":"When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily."

} —

Cc. Madhya 25.7

Text

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana

Synonyms

yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni'—hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Mahārāṣṭra province; karaye cintana—was contemplating.

Translation

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily.