—json {
"name":"Cc. Madhya 25.7", "h1":"Cc. Madhya 25.7", "label":"Text 7", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.7", "description":"When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily."
} —
yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana
yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni'—hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Mahārāṣṭra province; karaye cintana—was contemplating.
When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily.