—json {
"name":"Cc. Madhya 25.64", "h1":"Cc. Madhya 25.64", "label":"Text 64", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.64", "description":"They chanted, \"Haraye namaḥ kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.\""
} —
“haraye namaḥ kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana”
haraye—unto the Supreme Personality of Godhead; namaḥ—obeisances; kṛṣṇa—Lord Kṛṣṇa; yādavāya—to the descendant of the Yadu family; namaḥ—obeisances; gopāla—Gopāla; govinda—Govinda; rāma—Rāma; śrī-madhusūdana—Śrī Madhusūdana.
They chanted, “Haraye namaḥ kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.”
This is another way of chanting the Hare Kṛṣṇa mahā-mantra. The meaning is: “I offer my respectful obeisances unto the Supreme Personality of Godhead, Kṛṣṇa. He is the descendant of the Yadu family. Let me offer my respectful obeisances unto Gopāla, Govinda, Rāma and Śrī Madhusūdana.”