—json {
"name":"Cc. Madhya 25.5", "h1":"Cc. Madhya 25.5", "label":"Text 5", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.5", "description":"When the Māyāvādī sannyāsīs at Vārāṇasī criticized Śrī Caitanya Mahāprabhu, the Lord's devotees became very depressed. To satisfy them, Śrī Caitanya Mahāprabhu showed His mercy to the sannyāsīs."
} —
sannyāsīra gaṇa prabhure yadi upekṣila
bhakta-duḥkha khaṇḍāite tāre kṛpā kaila
sannyāsīra gaṇa—all the sannyāsīs; prabhure—Lord Śrī Caitanya Mahāprabhu; yadi—when; upekṣila—criticized; bhakta-duḥkha—the unhappiness of the devotees; khaṇḍāite—to drive away; tāre—to them; kṛpā kaila—showed His mercy.
When the Māyāvādī sannyāsīs at Vārāṇasī criticized Śrī Caitanya Mahāprabhu, the Lord's devotees became very depressed. To satisfy them, Śrī Caitanya Mahāprabhu showed His mercy to the sannyāsīs.