—json {
"name":"Cc. Madhya 25.4", "h1":"Cc. Madhya 25.4", "label":"Text 4", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.4", "description":"For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way."
} —
'paramānanda kīrtanīyā'-śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī
paramānanda kīrtanīyā—Paramānanda Kīrtanīyā; śekharera saṅgī—a friend of Candraśekhara's; prabhure—unto Śrī Caitanya Mahāprabhu; kīrtana śunāya—sings and chants; ati baḍa raṅgī—very humorous.
For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.