—json {
"name":"Cc. Madhya 25.266", "h1":"Cc. Madhya 25.266", "label":"Text 266", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.266", "description":"Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa."
} —
śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre
śrī-bhāgavata-tattva-rasa—the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāre—Caitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya—identical with Kṛṣṇa; bhāgavata—Śrīmad-Bhāgavatam; jānāilā saṁsāre—has preached within this world.
Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.