目錄表

—json {

  "name":"Cc. Madhya 25.255",
  "h1":"Cc. Madhya 25.255",
  "label":"Text 255",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.255",
  "description":"In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā."

} —

Cc. Madhya 25.255

Text

ṣoḍaśe-vṛndāvana-yātrā gauḍa-deśa-pathe
punaḥ nīlācale āilā, nāṭaśālā haite

Synonyms

ṣoḍaśe—in the Sixteenth Chapter; vṛndāvana-yātrā—departure for visiting Vṛndāvana; gauḍa-deśa-pathe—on the way through the province of Bengal; punaḥ—again; nīlācale āilā—came back to Jagannātha Purī; nāṭaśālā haite—from Kānāi Nāṭaśālā.

Translation

In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā.