—json {
"name":"Cc. Madhya 25.224", "h1":"Cc. Madhya 25.224", "label":"Text 224", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.224", "description":"When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees."
} —
āṭhāranālāte āsi' bhaṭṭācārya brāhmaṇe
pāṭhāñā bolāilā nija-bhakta-gaṇe
āṭhāranālāte—to a place near Jagannātha Purī named Āṭhāranālā; āsi'—coming; bhaṭṭācārya brāhmaṇe—the brāhmaṇa known as Balabhadra Bhaṭṭācārya; pāṭhāñā—sending; bolāilā—called for; nija-bhakta-gaṇe—His own personal associates.
When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.