—json {
"name":"Cc. Madhya 25.218", "h1":"Cc. Madhya 25.218", "label":"Text 218", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.218", "description":"While Rūpa Gosvāmī was staying at Vārāṇasī, he resided at the house of Candraśekhara and took prasāda at the house of Tapana Miśra. In this way he heard of Śrī Caitanya Mahāprabhu's instructions to Sanātana Gosvāmī in Vārāṇasī."
} —
śekharera ghare vāsā, miśra-ghare bhikṣā
miśra-mukhe śune sanātane prabhura 'śikṣā'
śekharera ghare vāsa—residence in the house of Candraśekhara; miśra-ghare bhikṣā—prasāda at the house of Tapana Miśra; miśra-mukhe—from the mouth of Tapana Miśra; śune—hears; sanātane—unto Sanātana; prabhura śikṣā—instructions of Śrī Caitanya Mahāprabhu.
While Rūpa Gosvāmī was staying at Vārāṇasī, he resided at the house of Candraśekhara and took prasāda at the house of Tapana Miśra. In this way he heard of Śrī Caitanya Mahāprabhu's instructions to Sanātana Gosvāmī in Vārāṇasī.