目錄表

—json {

  "name":"Cc. Madhya 25.201",
  "h1":"Cc. Madhya 25.201",
  "label":"Text 201",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.201",
  "description":"Thus receiving the order from Śrī Caitanya Mahāprabhu to go to Vṛndāvana, Subuddhi Rāya left Vārāṇasī and went through Prayāga, Ayodhyā and Naimiṣāraṇya toward Vṛndāvana."

} —

Cc. Madhya 25.201

Text

pāñā ājñā rāya vṛndāvanere calilā
prayāga, ayodhyā diyā naimiṣāraṇye āilā

Synonyms

pāñā ājñā—getting this order; rāya—Subuddhi Rāya; vṛndāvanere calilā—went toward Vṛndāvana; pra yāga—Allahabad; ayodhyā—Ayodhyā (the kingdom of Lord Rāmacandra); diyā—through; naimiṣāraṇye āilā—came to Naimiṣāraṇya, (a place near Lucknow).

Translation

Thus receiving the order from Śrī Caitanya Mahāprabhu to go to Vṛndāvana, Subuddhi Rāya left Vārāṇasī and went through Prayāga, Ayodhyā and Naimiṣāraṇya toward Vṛndāvana.