目錄表

—json {

  "name":"Cc. Madhya 25.180",
  "h1":"Cc. Madhya 25.180",
  "label":"Text 180",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.180",
  "description":"These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell."

} —

Cc. Madhya 25.180

Text

sabe cāhe prabhu-saṅge nīlācala yāite
sabāre vidāya dilā prabhu yatna-sahite

Synonyms

sabe cāhe—every one of them wanted; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nīlācala yāite—to go to Jagannātha Purī; sabāre—to all of them; vidāya dilā—bade farewell; prabhu—Śrī Caitanya Mahāprabhu; yatna-sahite—with great attention.

Translation

These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell.