—json {
"name":"Cc. Antya 6.145", "h1":"Cc. Antya 6.145", "label":"Text 145", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 6.145", "description":"After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita."
} —
prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā
prabhu-ājñā—the order of Lord Nityānanda Prabhu; lañā—taking; vaiṣṇavera ājñā—the permission of all the Vaiṣṇavas; la-ilā—he took; rāghava-sahite—with Rāghava Paṇḍita; nibhṛte—in a solitary place; yukti karilā—he consulted.
After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita.