目錄表

—json {

  "name":"Cc. Antya 6.145",
  "h1":"Cc. Antya 6.145",
  "label":"Text 145",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 6.145",
  "description":"After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita."

} —

Cc. Antya 6.145

Text

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā

Synonyms

prabhu-ājñā—the order of Lord Nityānanda Prabhu; lañā—taking; vaiṣṇavera ājñā—the permission of all the Vaiṣṇavas; la-ilā—he took; rāghava-sahite—with Rāghava Paṇḍita; nibhṛte—in a solitary place; yukti karilā—he consulted.

Translation

After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita.